NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः

Students can easily access the NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 3 व्यायामः सर्वदा पथ्यः

Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः Textbook Questions and Answers

 प्रश्न-अभ्यासः (पृष्ठ 25-27)

प्रश्न 1.
एकपदेन उतरं लिखत
(क) परमम् आरोग्यं कस्मात् उपजायते?
(ख) कस्य मांसं स्थिरीभवति?
(ग) सदा कः पथ्यः?
(घ) कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
उत्तर:
(क) व्यायामात्
(ग) व्यायामः
(ङ) व्याधयः
(ख) व्यायामाभिरतस्य
(घ) आत्महितैषिभिः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
(ख) व्यायामात् किं किमुपजायते?
(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?
(ङ) कियता बलेन व्यायामः कर्तव्यः?
(च) अर्धबलस्य लक्षणम् किम्?
उत्तर:
(क) शरीरायासजननं कर्म व्यायामसंज्ञितम् कथ्यते।
(ख) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता आरोग्यम् च व्यायामात् उपजायते।
(ग) व्यायामिनः जनस्य सकाशं जरा सहसा न समधिरोहति।
(घ) व्यायाम कुर्वतो नित्यं विरुद्धम् अपि भोजनं परिपच्यते।
(ङ) बलस्य अर्धेन व्यायामः कर्त्तव्यः।
(च) व्यायाम कुर्वत; जन्तोः हृदिस्थानास्थितो वायुः यदा वक्त्रं प्रपद्यते तत् एव अर्धबलस्य लक्षणम्।

More Resources for CBSE Class 10

प्रश्न 3.
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
यथा-व्यायामः . …. हीनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) …………… व्यायामः कर्त्तव्यः। (बलस्यार्ध)
(ख) …………… सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
(ग) ………. विना जीवनं नास्ति। (विद्या)
(घ) सः ………….. खञ्जः अस्ति । (चरण)
(ङ) सूपकारः ………… भोजनं जिघ्रति। (नासिका)
उत्तर:
(क) बलस्यार्धेन व्यायामः कर्त्तव्यः।
(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।
(ग) विद्यां/विद्यया विना जीवनं नास्ति।
(घ) सः चरणेन खञ्जः अस्ति।
(ङ) सूपकारः नासिकया भोजनं जिघ्रति।

प्रश्न 4.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
उत्तर:
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
(ख) अरयः व्यायामिनं न अर्दयन्ति।
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।

प्रश्न:
(क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते?
(ख) के व्यायामिनं न अर्दयन्ति?
(ग) काभिः सर्वदा व्यायामः कर्त्तव्यः?
(घ) व्यायाम कुर्वतः कीदृशं भोजनम् अपि परिपच्यते?
(ङ) केषाम् सुविभक्तता व्यायामेन संभवति?

(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत
यथा- ……………. समीपे उरगाः न ……………. एवमेव व्यायामिनः जनस्य समीपं ……………. न गच्छन्ति । व्यायामः वयोरूपगुणहीनम् अपि जनम् … करोति।
उत्तर:
गरुडस्य
गच्छन्ति
रोगाः
सुदर्शनम्

प्रश्न 5.
‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेदं लिखत।
उत्तर:
1. शारीरिकबलप्राप्तेः प्रधानं साधनम् व्यायामम् एव वर्तते।
2. स्वस्थ शरीरे एव स्वस्थं मस्तिष्कं भवति।
3. व्यायामात् एव जनः स्वास्थ्यं, बलं सुखं च लभते।
4. यतः आरोग्यं परमं भाग्यं एवं स्वास्थ्यं सर्वार्थसाधनम् कथ्यते।
5. शरीरस्य आरोग्यार्थम् प्रतिदिनम् व्यायामम् अवश्यमेव करणीयम्।

(अ) यथानिर्देशमुत्तरत

(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम्?
(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तर:
(क) सुखं
(ख) उपसर्पन्ति
(ग) पुम्भिः
(घ) लाघवं
(ङ) व्यायामाय

प्रश्न 6.
(अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा |
(क) ……………. व्यायामः कर्त्तव्यः।
(ख) ………… मनुष्यः सम्यक्रूपेण व्यायामं करोति तदा सः ………….. स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः ………….. सुन्दराः भवन्ति ।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ……नायाति ।
(ङ) व्यायामेन ……… किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायामं समीक्ष्य एव कर्तव्यम् ……. व्याधयः आयान्ति ।
उत्तर:
(क) सर्वदा व्यायामः कर्त्तव्यः।
(ख) यदा मनुष्यः सम्यक्पेण व्यायाम करोति तदा सः सर्वदा स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः अपि सुन्दराः भवन्ति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।
(ङ) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणम् नास्ति।
(च) व्यायाम समीक्ष्य एव कर्त्तव्यम् अन्यथा व्याधयः भवन्ति।

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत
कर्मवाच्यम् — कर्तृवाच्यम्
यथा-आत्महितैषिभिः व्यायामः क्रियते — आत्महितैषिणः व्यायाम कुर्वन्ति।
1. बलवता विरुद्धमपि भोजनं पच्यते। – …………………………
2. जनैः व्यायामेन कान्तिः लभ्यते। – …………………………
3. मोहनेन पाठः पठ्यते। – …………………………
4. लतया गीतं गीयते। – …………………………
उत्तर:
1. बलवान् विरुद्धमपि भोजनं पच्यते।
2. जनाः व्यायामेन कान्तिम् लभन्ते।
3. मोहनः पाठं पठति।
4. लता गीतं गायति।

प्रश्न 7.
(अ) अधोलिखितेषु तद्धितपदेषु प्रकृतिं/प्रत्ययं च पृथक् कृत्वा लिखत
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः 2
उत्तर:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः 3

Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः Additional Important Questions and Answers

पठित-अवबोधनम्

I. पठित-सामाग्र्याम् आधारितम् अवबोधनकार्यम् |
अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

(क) शरीरायासजननं कर्म व्यायामसंज्ञितम् ।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः 6

प्रश्ना:
I. एकपदेन उत्तरत
(i) कस्य आयासजननं कर्म व्यायामः कथ्यते?
(ii) किम् कृत्वा देहं विमृनीयात्?
उत्तर:
(i) शरीरस्य
(ii) व्यायामम्

II. पूर्णवाक्येन उत्तरत
कीदृशं कर्म व्यायामः इति कथ्यते?
उत्तर:
शरीरायासजननं कर्म व्यायाम करते कर्थते

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरं चित्वा लिखत
(i) श्लोके क्रियापदम् किम्?
(क) समन्ततः
(ख) सुखं
(ग) कृत्वा
(घ) विमृद्नीयात्
उत्तर:
(घ) विमृद्नीयात्

(ii) ‘परिश्रमः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) आयासः
(ख) संज्ञितम्
(ग) कर्म
(घ) जननम्
उत्तर:
(क) आयासः

(iii) ‘शरीरायासजननं’ इति पदस्य विशेष्यपदं किम्?
(क) सुखं
(ख) देहं
(ग) कर्म
(घ) संज्ञितम्
उत्तर:
(ग) कर्म

(iv) ‘आलस्य’ इति पदस्य विलोमपदं किम्?
(क) सुखं
(ख) आयास
(ग) समन्ततः उत्तराणि
(घ) देह
उत्तर:
(ख) आयास

(ख) नचास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

I. एकपदेन उत्तरत
(i) के व्यायामिनं न अर्दयन्ति?
(ii) केन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति?
उत्तर:
(i) अरय:
(ii) व्यायामेन

II. पूर्णवाक्येन उत्तरत
(i) स्थौल्यस्य अपकर्षणम् केन भवति?
उत्तर:
स्थौल्यस्य अपक र्षणम् व्यायामेंन भवति

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरम् लिखत
(i) ‘मित्राणि’ इति पदस्य विलोमपदं किम्?
(क) बलात्
(ख) अरयः
(ग) अपकर्षणम्
(घ) सदृशं
उत्तर:
(ख) अरयः

(ii) ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) व्यायामेन
(ख) व्यायामाय
(ग) व्यायामम्
(घ) व्यायामः
उत्तर:
(ख) व्यायामाय

(iii) ‘दूरीकरणम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) अपकर्षणम्
(ख) कर्षणम्
(ग) सदृशं
(घ) बलात्
उत्तर:
(क) अपकर्षणम्

(iv) श्लोके द्वितीये पंक्तौ क्रियापदम् किम्?
(क) अरयः
(ख) बलात्
(ग) अर्दयन्ति
(घ) व्यायामिनं
उत्तर:
(ग) अर्दयन्ति

(ग) न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ॥
उत्तर:
(i) व्यायामिनः सकाशं जरा न समधिरोहति।

प्रश्नाः
I. एकपदेन उत्तरत
(i) कस्य मांसं स्थिरीभवति?
(ii) ‘व्यायामिनम् वार्धक्यम् समधिरोहति’ इति वाक्यं शुद्धं अशुद्ध वा?
उत्तर:
(i) व्यायामाभिरतस्य
(ii) अशुद्धम्

II. पूर्णवाक्येन उत्तरत
कस्य सकाशं जरा सहसा न समधिरोहति?
उत्तर
व्यायामिनः सकाशं जरा न समधिरोहति।

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत

(i) ‘संलग्नस्य’ इत्यस्य पदस्य पर्यायपदं किम्? ..
(क) रतस्य
(ख) अभिरतस्य
(ग) स्थिरी
(घ) सहसा
उत्तर:
(ख) अभिरतस्य

(ii) ‘एन’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) व्यायामिनः
(ख) व्यायामिनं
(ग) व्यायाम
(घ) व्यायामाय्
उत्तर:
(क) व्यायामिनः

(iii) ‘समधिरोहति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एनम्
(ख) जरा
(ग) सहसा
(घ) आक्रम्य
उत्तर:
(ख) जरा

(iv) ‘जरा’ इति पदस्य विलोमपदं किम्?
(क) अल्पं
(ख) तुच्छं
(ग) अति
(घ) यौवनम्
उत्तर:
(घ) यौवनम्

(घ) व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणै_नमपि कुर्यात्सुदर्शनम्।

प्रश्ना :
I. एकपदेन उत्तरत
(i) कस्य समीपे उरगाः न गच्छन्ति?
(ii) व्यायामिनः समीपे के न गच्छन्ति?
उत्तर:
(i) वैनतेयस्य
(ii) व्याधयः

II. पूर्णवाक्येन उत्तरत
व्यायामः कैः हीनमपि नरम् सुदर्शनम् करोति?
उत्तर:
व्यायामः वयोरूपगुणैः हीनमपि नरम् सुदर्शनं करोति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘सर्पाः’ इति पदस्य पर्यायपदम् किम्?
(क) उरगाः
(ख) व्याधयः
(ग) वौनतेय
(घ) वयो
उत्तर:
(क) उरगाः

(ii) ‘युक्तम्’ इति पदस्य विलोमपदं किम्?
(क) दर्शनम्
(ख) पदभ्याम्
(ग) हीनम्
(घ) हीनमपि
उत्तर:
(ग) हीनम्

(iii) ‘उरगाः’ इति कर्तृपदस्य कर्तृपदम् किम्?
(क) वैनतेयः
(ख) कुर्यात्
(ग) उपसर्पन्ति
(घ) नोपसर्पन्ति
उत्तर:
(ग) उपसर्पन्ति

(iv) …. असुन्दराः अपि सुन्दराः भवन्ति। रिक्तपूर्ति कुरुत।
(क) व्यायाम
(ख) व्यायामेन
(ग) व्यायामाय
(घ) व्यायामः
उत्तर:
(ख) व्यायामेन

(ङ) सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा। (पृष्ठ 23)

प्रश्नाः
I. एकपदेन उत्तरत
(i) काभिः व्यायामः करणीयः?
(ii) कियता बलेन व्यायामः करणीयः?
उत्तर:
(i) पुम्भिः
(ii) अर्धबलेन

II. पूर्णवाक्येन उत्तरत
पुरुषैः कदा व्यायामः करणीयः?
उत्तर:
सर्वेषु ऋतुषु अहरहः पुम्भिः व्यायामः करणीयः।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरम् चित्वा लिखत
(i) ‘आत्महितैषिभिः’ इति पदस्य विशेष्यपदं किम्?
(क) पुम्भिः
(ख) पुम्भिरा
(ग) बलस्य
(घ) अर्धेन
उत्तर:
(क) पुम्भिः

(ii) ‘प्रतिदिनम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) रहः
(ख) अहरहः
(ग) अहः
(घ) सर्वेषु
उत्तर:
(ख) अहरहः

(iii) ‘बलस्यार्धन कर्त्तव्यो व्यायामः’ अत्र क्रियापदं किम्?
(क) बलस्य
(ख) अर्धेन
(ग) कर्त्तव्यः
(घ) व्यायामः
उत्तर:
(ग) कर्त्तव्यः

(iv) ‘नारीभिः’ इति पदस्य विलोमपदं किम्?
(क) पुम्भिर्
(ख) पुम्भिः
(ग) पुम्भिरा
(घ) पुम्भिरात्म
उत्तर:
(ख) पुम्भिः

(च) हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्॥ (पृष्ठ 23)

प्रश्नाः
I. एकपदेन उत्तरत
(i) वायुः कम् प्रपद्यते?
(ii) किम् कुर्वतो जन्तोः वायुः वक्त्रं प्रपद्यते?
उत्तर:
वक्त्रम्
व्यायानम

II. पूर्णवाक्येन उत्तरत
अर्धबलस्य लक्षणं किम्?
उत्तर:
व्यायाम कुर्वतो जन्तोः हृदिस्थानास्थितो वायुः यदा वक्त्रम् प्रपद्यते तत् बलार्धस्य लक्षणम् अस्ति।

III. प्रदत्तविकल्पेभ्यो उचितम् उत्तरं चित्वा लिखत
(i) ‘मुखम्’ इति पदस्य पर्यायपदं किम्?
(क) वक्त्रम्
(ख) हृदि
(ग) वायुः
(घ) अर्धेन
उत्तर:
(क) वक्त्रम्

(ii) ‘प्रपद्यते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वक्त्रं
(ख) वायुः
(ग) वायुः
(घ) हृदि
उत्तर:
(ख) वायुः

(iii) ‘हृदिस्थानास्थितो’ इति पदस्य विशेष्यपदं किम्?
(क) वक्त्रम्
(ख) वायुः
(ग) यदा
(घ) जन्तोः
उत्तर:
(ख) वायुः

(iv) ‘पूर्णस्य’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) अर्धस्य
(ख) बलार्धस्य
(ग) लार्धस्य
(घ) कुर्वतो
उत्तर:
(क) अर्धस्य

II. प्रश्ननिर्माणम्
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

(i) आत्महितैषिभिः व्यायामः क्रियते।
(ii) व्यायामिनः समीपं अरयः न गच्छन्ति।
(iii) परमं आरोग्यं व्यायामात् उपजायते।
(iv) व्यायामिनं जरा न सहसा समधिरोहति।
(v) गुणैः हीनमपि व्यायामः सुदर्शनं करोति।
(vi) वयोबलशरीराणि समीक्ष्य व्यायामम् कुर्यात्।
प्रश्नाः-
(i) काभिः व्यायामः क्रियते?
(ii) कस्य समीपं अरयः न गच्छन्ति?
(iii) परमं आरोग्य कस्मात् उपजायते?
(iv) व्यायामिनं का न सहसा समधिरोहति?
(v) कैः हीनमपि व्यायामः सुदर्शनं करोति?
(vi) कानि समीक्ष्य व्यायामम् कुर्यात्?

III. “क’ अन्वयः
निम्नलिखितश्लोकानाम् अन्वयेषु मञ्जूषातः समुचितपदानि चित्वा लिखत

(क) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्।।
अन्वयः- स्थौल्य (i)…. .तेन सदृशं (ii)………न अस्ति। (iii) ………….. मर्त्यम् च अरय: बलात् न (iv)………….
मञ्जूषा – अर्दयन्ति, अपकर्षणम्, किञ्चित्, व्यायामिनम्
उत्तरम् –
स्थौल्य अपकर्षणम् तेन सदृशं किञ्चित् न अस्ति। व्यायामिनम् मर्त्यम् च अरयः बलात् न अर्दयन्ति।

(ख) न चैनं सहसाक्रम्य जरा समधिरोहति।।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च।
अन्वयः- एनं च (i)……….. सहसा (ii)…………. न समधिरोहति। व्यायाम (iii)….. मांसं (iv)…………
मञ्जूषा – स्थिरीभवति, अभिरतस्य, जरा, आक्रम्य
उत्तरम् –
एनं च जरा सहसा आक्रम्य न समधिरोहति। व्यायाम अभिरतस्य च मांसं स्थिरीभवति।

(ग) व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते।।
अन्वयः- (i) ………… व्यायाम (ii)…….. विरुद्धम् विदग्धम् (iii)………… भोजनम् (iv) …………..परिपच्यते ।
मञ्जूषा- निर्दोष, कुर्वतो, नित्यं, अविदग्धम् उत्तरम् – नित्यं व्यायामं कुर्वतः विरुद्धम् विदग्धम् अविदग्धम् भोजनम् निर्दोषं परिपच्यते ।

(घ) हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्।।
अन्वयः- यदा हृदिस्थान (i)…………………. वायुः (ii)…………………. प्रपद्यते। तत् (iii)…………………. कुर्वतो (iv) ……………… बलार्धस्य लक्षणम्।
मञ्जूषा – वक्त्रम्, आस्थितः, जन्तोः, व्यायामम्
उत्तरम्
यदा हृदिस्थान आस्थितः वायुः वक्त्रम् प्रपद्यते। तत् व्यायामम् कुर्वतो जन्तोः बलार्धस्य लक्षणम्।

III. ‘ख’ भावार्थः
अधोलिखितश्लोकानाम् भावं विकल्पेभ्यः चित्वा लिखत

(1) ‘आरोग्यं चापि परमं व्यायामादुपजायते।’
भावार्थः-श्रमजनितं (i) ………… पिपासा (ii) ………. न आयाति यतः (iii) ……… स्वास्थ्यं च (iv)…………एव उपजायते।
मञ्जूषा- उत्तम, व्यायामात्, शैथिल्यम्, तापः
उत्तर:
(i) शैथिल्यम्
(ii) तापः
(iii) उत्तम
(iv) व्यायामात्

(2) ‘न चैनं सहसाक्रम्य जरा समधिरोहति।’
भावार्थ:- व्यायामिनः (i)….. . .. अकस्मादेव (ii)…………. (iii)………………… संलग्नस्य जनस्य (iv)……………….. स्थिरीभवति।
मञ्जूषा- व्यायामे, मांस, सकाशं, वार्धक्यम्
उत्तर:
(i) सकाशं
(ii) वार्धक्यम्
(iii) व्यायाम
(iv) मांसं

(3) “विदग्धमविदग्धं वा निर्दोष परिपच्यते।’
भावार्थ:- यदा मनुष्यः (i)……………….. व्यायाम करोति तदा (ii)……………. अपक्वम् विरुद्धम् चापि (iii)………….
सम्यकरूपेण पच्यते। किमपि (iv)………… न भवति।
मञ्जूषा- दोषं, भोजनं, सुपक्वम्, प्रतिदिनमेव
उत्तर:
(i) प्रतिदिनमेव
(ii) सुपक्वम्
(iii) भोजन
(iv) दोषम्

(4) वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद व्यायाममन्यथा रोगमाप्नुयात्॥
भावार्थ:- नरैः व्यायाम सर्वदा (i)………… बलं शरीरं, देशकालं, (ii)………….. च समीक्ष्य एव (iii) …………. अन्यथा (iv) …………प्राप्नुवन्ति।
मञ्जूषा- करणीयम्, व्याधयः, भोजनं, आयुः
उत्तर:
(i) आयुः
(ii) भोजनं
(iii) करणीयम्
(iv) व्याधयः

IV. प्रसङ्गानुसारम् उचितार्थम् |

I. अधोलिखितानाम् रेखांकितपदानाम् शुद्धम् उत्तरम् चित्वा लिखत
(i) अरयः व्यायामिनं न अर्दयन्ति
(क) अर्दनं कुर्वन्ति
(ख) आद्रम् कुर्वन्ति
(ग) अर्धं कुर्वन्ति
(घ) अयं यच्छन्ति
उत्तर:
(क) अर्दनं कुर्वन्ति

(ii) गात्राणां सुविभक्तता व्यायामेन संभवति।
(क) धेनूनाम्
(ख) शरीराणाम्
(ग) गात्रं
(घ) शरीरं
उत्तर:
(ख) शरीराणाम्

(iii) वयोबलशरीराणि समीक्ष्य व्यायाम कुर्यात्।
(क) पयः
(ख) बालकः
(ग) आयुः
(घ) धनम्
उत्तर:
(ग) आयुः

(iv) व्यायामिनः सकाशं जरा न आयाति।।
(क) व्याधिः
(ख) दु:खम्
(ग) सुखम्
(घ) वार्धक्यम्।
उत्तर:
(घ) वार्धक्यम्।

V. पर्यायपदानि/विलोमपदानि

प्रश्न 1.
अधोलिखितपदानां पर्यायपदानि लिखत
आयासः, कान्तिः, अरयः, उरगः
उत्तर:
आयासः — प्रयत्लः,प्रयासः
कान्तिः — आभा, प्रभा
अरयः — रिपवः, शत्रवः
उरगः — सर्पः, भुजंगः

प्रश्न 2.
अधोलिखितपदानां विलोमपदानि मञ्जूषायां वत्तेषु पदेषु चित्वा यथासमक्षं लिखत
अरयः, यौवनं, दग्धम्, अपचयः, आलस:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः 4
उत्तर:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 3 व्यायामः सर्वदा पथ्यः 5

<!–

–>