NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः

Students can easily access the NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 12 अनयोक्त्यः

Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः Textbook  Questions and Answers

प्रश्न-अभ्यासः (पृष्ठ 103-105)

प्रश्न 1.
एकपदेन उत्तरं लिखत
(क) कस्य शोभा एकेन राजहंसेन भवति?
(ख) सरसः तीरे के वसन्ति?
(ग) कः पिपासितः म्रियते?
(घ) के रसालमुकुलानि समाश्रयन्ते?
(ङ) अम्भोदाः कुत्र सन्ति?
उत्तर:
(क) सरोवरस्य/सरसः
(ख) बकाः
(ग) चातकः
(घ) भृङ्गाः
(ङ) गगने

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) सरसः शोभा केन भवति?
(ख) चातक: किमर्थं मानी कथ्यते?
(ग) मीनः कदा दीनां गतिं प्राप्नोति?
(घ) कानि पूरयित्वा जलदः रिक्तः भवति?
(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तर:
(क) सरसः शोभा राजहंसेन भवति।
(ख) पिपासितः चातकः, पुरन्तरं जलं याचते म्रियते वा। अतः चातक: मानी कथ्यते।
(ग) सरोवरस्य सङ्कोचम् अञ्चति मीनः दीनां गतिं प्राप्नोति।
(घ) नानानदीनदशतानि पूरयित्वा जलद: रिक्तः भवति।
(ङ) वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

More Resources for CBSE Class 10

प्रश्न 3.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
(ङ) चातकः वने वसति।
उत्तर:
(क) मालाकारः कैः तरोः पुष्टिं करोति?
(ख) भृङ्गाः कानि समाश्रयन्ते?
(ग) के अम्बरपथम् आपेदिरे?
(घ) कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?
(ङ) चातकः कुत्र वसति?

प्रश्न 4.
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत
(अ) तोयैरल्पैरपि ……………….. वारिदेन। भावार्थ:-धाराप्रवाहं जलं वर्षयता …. (i). .. जलदेन वृक्षाः पादपाः च तादृशाः …(ii)……… न भवन्ति। यथा ………..(iii)……….. मालाकारेण दत्तं अल्पमपि जलं वृक्षान् पोषयति। इत्येवं आवश्यकतायां विपत्तौ वा अत्यल्पं …………(iv)……….. अपि महत्त्वपूर्ण वर्तते।
उत्तर:
(i) वर्षाकालिकेन
(ii) तृप्ताः/सन्तुष्टाः
(iii) ग्रीष्म?
(iv) सहायम्

(आ) रे रे चातक ……………………. दीनं वचः।
भावार्थ:- मेघस्य जलबिन्दवैः एव तृप्तं ……. (i)………. कविः कथयति यत् ……. (ii)……… बहवः मेघाः सन्ति परम् सर्वे न वर्षन्ति। केचित् वृथा गर्जन्ति। जलपूर्णाः मेघाः एव वर्षित्वा … (iii)……… आर्द्रयन्ति। अतः त्वम् यस्य कस्यापि अग्रे ..(iv)……. मा ब्रूहि।
उत्तर:
(i) चातकं
(ii) आकाशे
(iii) पृथ्वी
(iv) दीनवचनानि

प्रश्न 5.
अधोलिखितयोः श्लोकयोः अन्वयं लिखत
(अ) आपेदिरे ……… कतमां गतिमभ्युपैति ।
(आ) आश्वास्य ………… सैव तवोत्तमा श्रीः॥
उत्तर:
(अ) पतङ्गाः परितः अम्बरपथत् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सङ्कोचम्
अञ्चति, हन्त दीनदीनः मीनः तु कतमां गतिम् अभ्युपैतुः।
(आ) तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च नानानदीनदशतानि पूरयित्वा
च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।

प्रश्न 6.
उदाहरणमनुसत्य सन्धिं/सन्धिविच्छेदं वा कुरुत
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः 1
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः 2

उत्तर:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः 3
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 12 अनयोक्त्यः 4

प्रश्न 7.
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत
विग्रहपदानि — समस्त पदानि
यथा- पीतं च तत् पङ्कजम् = पीतपङ्कजम्
(क) राजा च असौ हंसः = ……………
(ख) भीमः च असौ भानुः = ……………
(ग) अम्बरम् एव पन्थाः = ……………
(घ) उत्तमा च इयम् श्रीः = ……………
(ङ) सावधानं च तत् मनः, तेन = ……………
उत्तर:
(क) राजहंसः
(ख) भीमभानुः
(ग) अम्बरपंथाः
(घ) उत्तमश्री:
(ङ) सावधानमनसा

<!–

–>