NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला

Students can easily access the NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला Questions and Answers which include important questions and deep explanations provided by our experts.

Shemushi Sanskrit Class 10 Solutions Chapter 5 जननी तुल्यवत्सला

Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला Textbook Questions and Answers

प्रश्न-अभ्यासः (पृष्ठ 43-45)

प्रश्न 1.
एकपदेन उतरं लिखत
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?
(ख) वृषभः कुत्र पपात?
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तर:
(क) कृषक:
(ख) क्षेत्रे
(ग) मातुः
(घ) बलीवर्दयोः
(ङ) प्रवर्षः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कृषक: किं करोति स्म?
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
(घ) मातुः अधिका कृपा कस्मिन् भवति?
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
(च) जननी कीदृशी भवति?
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तर:
(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य उत्तरम् ददाति यत् सा स्वपुत्रस्य दैन्यं दृष्ट्वा रोदिति।
(घ) मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं अतिवृष्टिः कृतवान्।
(च) जननी तुल्यवत्सल्या भवति।
(छ) अस्मिन् पाठे इन्द्रस्य सुरभेः च संवादः विद्यते।

More Resources for CBSE Class 10

प्रश्न 3.
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत
‘क’ स्तम्भ — ‘ख’ स्तम्भ

(क) कृच्छ्रेण — (i) वृषभः
(ख) चक्षुर्ध्याम् — (ii) वासवः
(ग) जवेन — (iii) नेत्राभ्याम्
(घ) इन्द्रः — (iv) अचिरम्
(ङ) पुत्राः — (v) द्रुतगत्या
(च) शीघ्रम् –(vi) काठिन्येन
(छ) बलीवर्दः — (vii) सुताः
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) कृच्छ्रेण — (i) काठिन्येन
(ख) चक्षुाम् — (ii) नेत्राभ्याम्
(ग) जवेन — (iii) द्रुतगत्या
(घ) इन्द्रः — (iv) वासवः
(ङ) पुत्राः — (v) सुताः
(च) शीघ्रम् — (vi) अचिरम्
(छ) बलीवर्दः — (vii) वृषभः

प्रश्न 4.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सः कृच्छ्रेण भारम् उद्वहति।
(ख) सुराधिपः ताम् अपृच्छत्।
(ग) अयम् अन्येभ्यो दुर्बलः।
(घ) धेनूनाम् माता सुरभिः आसीत्।
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
प्रश्नाः
(क) सः कथम् भारम् उद्वहति?
(ख) कः ताम् अपृच्छत्?
(ग) अयम् केभ्यः दुर्बलः?
(घ) कस्याम् माता सुरभिः आसीत्?
(ङ) कतिषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्?

प्रश्न 5.
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत
(क) कृषकः क्षेत्रकर्षणं कुर्वन् + आसीत्
(ख) तयोरेकः वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः न + उत्थितः।।
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहूनि + अपत्यानि सन्ति।
(छ) सर्वत्र जलोपप्लवः सञ्जातः।
उत्तर:
(क) कृषक: क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) तयोः + एकः वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः नोत्थितः।
(घ) सत्सु + अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
(ङ) तथाप्यहमेतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहून्यपत्यानि सन्ति।
(छ) सर्वत्र जल + उपप्लवः सञ्जातः।

प्रश्न 6.
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्
(क) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(ग) सः दीनः इति जानन् अपि कृषकः तं पीडयति।
(घ) मे बहूनि अपत्यानि सन्ति।
(ङ) सः च ताम् एवम् असान्त्वयत्।
(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।
उत्तर:
(क) सा — सुरभ्यै
(ख) अहम् — सुरभ्यै
(ग) सः — वृषभाय
(घ) मे — सुरभ्यै
(ङ) सः — इन्द्राय
(च) तव — सुरभ्यै

प्रश्न 7.
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत
“क’ स्तम्भ — ‘ख’ स्तम्भ
(क) कश्चित् — (i) वृषभम्
(ख) दुर्बलम् — (ii) कृपा
(ग) क्रुद्धः — (iii) कृषीवलः
(घ) सहस्राधिकेषु — (iv) आखण्डलः
(ङ) अभ्यधिका — (v) जननी
(च) विस्मितः — (vi) पुत्रेषु
(छ) तुल्यवत्सला — (vii) कृषक:
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) कश्चित् — (i) कृषक:
(ख) दुर्बलम् — (ii) वृषभम्
(ग) क्रुद्धः — (iii) कृषीवलः
(घ) सहस्राधिकेषु — (iv) पुत्रेषु
(ङ) अभ्यधिका — (v) कृपा
(च) विस्मितः — (vi) आखण्डल:
(छ) तुल्यवत्सला — (vii) जननी

Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला Additional Important Questions and Answers

पठित-अवबोधनम्

I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम्
अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तरत क कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेनगन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूदवा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः।

I. एकपदेन उत्तरत
(i) कः क्षेत्रे पपात?
(ii) क्षेत्रकर्षणं कः अकरोत्?
उत्तर:
(i) वृषभः
(ii) कश्चित्

II. पूर्णवाक्येन उत्तरत
क्रुद्धः कृषीवलः किम् अकरोत्?
उत्तर:
कृषक: क्रुद्धः कृषीवल: पतितं वृषभं उत्थापयितुम् बहुवारम् प्रयत्नम् अकरोत्।

III. निर्देशानुसारम् उचितम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘तीव्रगत्या’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) तोदनेन
(ख) नुद्यमानः
(ग) अशक्तः
(घ) जवेन
उत्तर:
(घ) जवेन

(ii) ‘कृषक:’ इति पदस्य विशेषणपदं किम्?
(क) कश्चित्
(ख) क्रुद्धः
(ग) एकः
(घ) अत:
उत्तर:
(क) कश्चित्

(iii) ‘उत्थितः’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) तथा
(ख) वृषः
(ग) अपि
(घ) तथापि
उत्तर:
(ख) वृषः

(iv) ‘तं दुर्बलं …….’ अत्र ‘त’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) कृषकाय
(ख) वृषभाय
(ग) कृषक:
(घ) बलीवर्दः
उत्तर:
(ख) वृषभाय

(ख) भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्था दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च (पृष्ठ 40)

I. एकपदेन उत्तरत
(i) ‘किम् एवं रोदिषि?’ इति कः अपृच्छत्?
(ii) सुरभिः केषाम् जननी अस्ति?
उत्तर:
(i) इन्द्रः
(ii) सर्वधेनूनां

II. पूर्णवाक्येन उत्तरत
माता सुरभिः किमर्थं अश्रूणि मुञ्चति स्म?
उत्तर:
भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।

III. निर्देशानुसारम् उचितम् उत्तरं प्रदत्तविकल्पेभ्यो चित्वा लिखत
(i) ‘क्षितौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) शुभे
(ख) सुरभेः
(ग) भूमौ
(घ) पतिते
उत्तर:
(ग) भूमौ

(ii) ‘ताम् अपृच्छत्’ अत्र ‘ताम्’ सर्वनामपदं कस्याः कृते प्रयुक्तम्?
(क) सुरभेः
(ख) सुरभिः
(ग) इन्द्रस्य
(घ) वृषभस्य
उत्तर:
(क) सुरभेः

(iii) ‘अपृच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुरभिः
(ख) वृषभः
(ग) सुराधिपः
(घ) शुभे
उत्तर:
(ग) सुराधिपः

(iv) ‘अवस्था’ इति पदस्य विशेषणपदं किम्?
(क) इमाम्
(ख) रिमाम्
(ग) सुरभिः
(घ) माम्
उत्तर:
(क) इमाम्

(ग) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!| (पृष्ठ 40)

प्रश्न
I. एकपदेन उत्तरत
(i) का पुत्राय शोचति?
(i) त्रिदशाधिपः कः अस्ति?
उत्तर:
(i) सुरभि माता
(ii) इन्द्रः

II. पूर्णवाक्येन उत्तरत
माता किमर्थं रोदति?
उत्तर:
पीडितं पुत्रं दृष्ट्वा माता रोदति।

III. निर्देशानुसारम् उचितम् उत्तरं प्रदत्तविकल्पेभ्यो चित्वा लिखत
(i) ‘शोचामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुरभिः
(ख) माता
(ग) अहम्
(घ) वः
उत्तर:
(ग) अहम्

(ii) ‘अहम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) सुरभेः
(ख) सुरभ्यै
(ग) इन्द्राय
(घ) इन्द्रः
उत्तर:
(ख) सुरभ्यै

(iii) ‘देवानां राजः’ इति पदस्य पर्यायपदं किम्?
(क) कश्चित्
(ख) वः
(ग) तेन
(घ) त्रिदशाधिपः
उत्तर:
(घ) त्रिदशाधिपः

(iv) इदम् श्लोकं का कथयति?
(क) वृषः
(ख) इन्दः
(ग) सुरभिः
(घ) बलीवर्दः
उत्तर:
(ग) सुरभिः

(घ) “भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छेण भारमुवहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत् (पृष्ठ 40)

प्रश्न
I. एकपदेन उत्तरत
(i) कः कृच्छ्रेण भारम् उद्वहति?
(ii) पुत्रस्य दैन्यं दृष्ट्वा का रोदिति?
उत्तर:
(i) वृषभः
(ii) सुरभिः माता

II. पूर्णवाक्येन उत्तरत
इन्द्रः सुरभि किम् अपृच्छत्?
उत्तर:
“सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रः सुरभिम् अपृच्छत्।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘सुरभिः’ इति पदस्य विशेषणपदं किम्?
(क) पृष्टा
(ख) वात्सल्यं
(ग) इति
(घ) इन्द्रेण
उत्तर:
(क) पृष्टा

(ii) ‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) इन्द्रः
(ख) वृषभः
(ग) सुरभिः
(घ) इन्द्राय
उत्तर:
(घ) इन्द्राय

(iii) ‘सरलतया’ इति पदस्य विपरीतार्थकं पदम् किम्?
(क) दैन्यं
(ख) कृच्छ्रेण
(ग) वोढुं
(घ) बहुधा
उत्तर:
(ख) कृच्छ्रेण

(iv) ‘पीडयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) कृषक:
(ख) सः
(ग) दीनः
(घ) वृषः
उत्तर:
(क) कृषक:

(ङ) यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥ (पृष्ठ 41)

प्रश्न
I. एकपदेन उत्तरत
(i) कस्याः पुत्रसहस्रं अस्ति?
(ii) श्लोके सम्बोधन पदम् किम् अस्ति?
उत्तर:
(i) सुरभेः
(ii) शक्र!

II. पूर्णवाक्येन उत्तरत
मातुः अधिका कृपा कस्मिन् भवति?
उत्तर:
दीने पुत्रे मातुः अधिका कृपा भवति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखत
(i) ‘मे’ इति सर्वनाम पदम् कस्यै प्रयुक्तम्?
(क) पुत्राय
(ख) वृषभाय
(ग) इन्द्राय
(घ) सुरभ्यै
उत्तर:
(घ) सुरभ्यै

(ii) ‘मम’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) मे
(ख) पुत्र
(ग) तु
(घ) सतः
उत्तर:
(क) मे

(iii) ‘पुत्रस्य’ इति पदस्य विशेषणपदं किम्?
(क) कृपा
(ख) सहस्रं
(ग) दीनस्य
(घ) मे
उत्तर:
(ग) दीनस्य

(iv) ‘भिन्नं’ इति पदस्य विलोमपदं किम?
(क) सतः
(ख) समम्
(ग) सममेव उत्तराणि
(घ) अधिका
उत्तर:
(ख) समम्

II. प्रश्ननिर्माणम्

अधोलिखितेषु वाक्येषु रेखाङिकतपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत उत्तराणि
(i) सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(ii) इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।
(iii) जननी तुल्यवत्सला भवति।
(iv) तयोः एकः वृषभः दुर्बलः आसीत्।
(v) धेनूनाम् माता सुरभिः आसीत्।
(vi) कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणम् करोति स्मः।
प्रश्नाः-
(i) कस्याः नेत्राभ्याम् अश्रूणि आविरासन्?
(ii) केन पृष्टा सुरभिः प्रत्यवोचत्?
(iii) जननी कीदृशी भवति?
(iv) कयोः एकः वृषभः दुर्बलः आसीत्?
(v) धेनूनाम् माता का आसीत्?
(vi) कृषक: काभ्याम् क्षेत्रकर्षणम् करोति स्म?

III. ‘क’ अन्वयः

अधोलिखितानाम् श्लोकानाम् अन्वयेषु समुचित पदैः रिक्तपूर्ति कुरुत
(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।।
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला 1

अन्वयः-व: (i)…………….. कश्चित् (ii)……………… न दृश्यते (iii)……………… अहम् तु (iv)…………….. शोचामि
उत्तर:
वः विनिपातो कश्चित् त्रिदशाधिपः न दृश्यते कौशिक! अहम् तु पुत्रम् शोचामि तेन रोदिमि।

(ख) यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा।।
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 5 जननी तुल्यवत्सला 2
अन्वयः-यदि (i)……………… पुत्रसहस्रं, सर्वत्र मे (ii)………………. एव। (iii)……………… दीनस्य (iv)……………… सतः तु अभ्यधिका कृपा।
उत्तर:
यदि मे पुत्रसहस्त्रं, सर्वत्र मे समम् एव। शक्रः! दीनस्य पुत्रस्य सतः तु अभ्यधिका कृपा।

(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।
अन्वयः-सर्वेषु (i)……………… जननी तुल्यवत्सला। दीने (ii)………………तु (iii)……………… माता (iv) ………………कृपा भवेत्।
उत्तरम्-
सर्वेषु अपत्येषु जननी तुल्यवत्सला। दीने पुत्रे तु सा माता आर्द्रहृदया कृपा भवेत्।

II. ‘ख’ भावबोधनम्
अधोलिखिते श्लोके भावं उपयुक्तपदैः पूरयत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोविमि कौशिक!!।
भावार्थ:- अस्य श्लोकस्य भावः अस्ति यत् दुःखिता सुरभिः माता इन्द्रं कथयति यत् (i). …………… निर्दयतया पीडितः पुत्रः (ii)………………. ‘दृष्ट्वा (iii)………………… रोदिति। कथम् इन्द्रेण तस्याः (iv)………………… न दृश्यते। अपत्यानि सन्ति तथापि
उत्तर:
(i) कृषकेण
(ii) वृषभं
(iii) सा
(iv) विनाशः

(ख) यदि पुत्रसहस्र मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥
भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् यद्यपि प्रकृतेः मातुः
(i)…………… (ii) ……………. पुत्रे मातुः (iii)………….. कृपा (iv)…………… भवति।
उत्तर:
(i) बहुनि
(ii) दुर्बले
(iii) अधिका
(iv) सहजैव

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(ii) कश्चित् कृषकः बलीवर्दाभ्याम् क्षेत्रकर्षणं करोति स्म।
(iii) सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि?” जननी तुल्यवत्सला
(iv) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(v) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुम् अशक्तः च आसीत्।
(vi) सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात।
(vii) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत्।
(viii) सुरभिवचनं श्रुत्वा भूषं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।
उत्तर:
(i) कश्चित् कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणं करोति स्म।
(ii) तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुम् अशक्तः च आसीत्।
(iii) सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात।
(iv) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(v) सुराधिपः तामपृच्छत्–“अयि शुभे! किमेवं रोदिषि?”
(vi) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(vii) सुरभिवचनं श्रुत्वा भृषं विस्मितस्याआखण्डलस्यापि हृदयमद्रवत्।
(viii) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।

V. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखित वाक्येषु रेखांकितपदानाम् कृते उधितम् अर्थ चित्वा लिखत
(i) दुर्बलः बलीवर्दः जवेन गन्तुम् अशक्तः आसीत्।
(क) शीघ्रन
(ख) तीव्रगत्या
(ग) सुखेन
(घ) दुःखेन
उत्तर:
(ख) तीव्रगत्या

(ii) क्रुद्धः कृषीवलः तम् उत्थापयितुम् बहुवारम् यत्नम् अकरोत्।
(क) कृषक:
(ख) कृषिक्षेत्रं
(ग) वृषभः
(घ) कृष्णः
उत्तर:
(क) कृषक:

(iii) कृषक: वृषभौ नीत्वा गृहम् अगात्
(क) अवदत्
(ख) गच्छति
(ग) अगच्छत्
(घ) आगच्छत्
उत्तर:
(ग) अगच्छत्

(iv) सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्
(क) आगताः
(ख) विराजते
(ग) शोभन्ते
(घ) अविराम
उत्तर:
(क) आगताः

VI. पर्यायपदानि/विलोमपदानि
अधोलिचितपदानां पशीपानिष्टिः

(1) अमोलिखितपदानां पर्यायपदानि लिखत
कृषीवल:, सुराधिपः, वृष्टिः , वातेन
उत्तर:
कृषीवलः — हलधरः, कृषकः।
सुराधिपः — इन्द्रः, वासवः।
वृष्टिः — वर्षा, प्रवर्षः।
वातेन — वायुना, पवनेन।

(2) अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
सरलतया, आगतवान्, दुर्बलः सुता, चिरात्

पदानि — विलोमपदानि
(i) कृच्छ्रेण — ……………..
(ii) सबलः — ……………..
(iii) सुतः — ……………..
(iv) अचिरात् — ……………..
(v) गतवान् — ……………..
उत्तर:
पदानि — विलोमपदानि
(i) कृच्छ्रेण — सरलतया
(ii) सबलः — दुर्बलः
(iii) सुतः — सुता
(iv) अचिरात् — चिरात्
(v) गतवान् — आगतवान्

<!–

–>