Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

Students can easily access the NCERT Solutions for Class 9 Sanskrit Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम्

प्रिय छात्रों आपको चित्र देखकर उसका वर्णन करना होगा। सहायता के लिए मञ्जूषा में शब्द दिए गए हैं। परंतु उनका प्रयोग करना अनिवार्य नहीं है। छात्र अपनी इच्छा से भी वाक्य बना सकते हैं। (पृष्ठ 24)

प्रश्न 1
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवालयानि लिखत (पृष्ठ 24)
मञ्जूषा – उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 1
उत्तर:
(i) एतद् उद्यानस्य दृश्यम् अस्ति।
(ii) एका बालिका तूलिकया सुन्दरं चित्रं रचयति।
(iii) द्वौ बालौ पादकन्दुकेन खेलतः।
(iv) वृक्षस्य अधः द्वे बालिके दोलायाम् दोलयतः।
(v) उद्याने द्वौं जनौ आनन्देन उपविशतः।

प्रश्न 2
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 25)
मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम् ।
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 2
उत्तर:
(i) इदम् चित्रम् क्रीडाङ्गनस्य अस्ति।
(ii) अत्र एकम् सुन्दरम् गृहम् अपि दृश्यते।
(iii) सर्वत्र उन्नताः हरिताः वृक्षाः सन्ति।
(iv) सर्वे क्रीडकाः प्रसन्नतया पादकन्दुकेन खेलन्ति।
(v) द्वौ बालौ पितृभ्याम् सह फुटबॉलक्रीडां पश्यतः।

प्रश्न 3
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 26)
मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 3
उत्तर:
(i) इदम् चित्रम् कस्यचित् समारोहस्य अस्ति।
(ii) सर्वे बालकाः सुन्दरवेशभूषां धारयन्ति।
(iii) बालकाः स्वमित्रैः सह मेलयित्वा प्रसीदन्ति।
(iv) एका कन्या चित्रं दृष्ट्वा हसति।
(v) बहवः जनाः इतस्ततः गच्छन्ति।

प्रश्न 4
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 27)
मञ्जूषा – बालः, पश्यतः, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 4
उत्तर:
(i) अस्मिन् चित्रे प्रकृतेः शोभा दृश्यते।
(ii) सरोवरे राजहंसाः वकाः च तरन्ति।
(iii) हरिताः पादपाः वृक्षाः च सन्ति।
(iv) पादपेषु सुन्दराणि पुष्पाणि विकसन्ति।
(v) द्वौ बालौ व्यायामम् कुरुतः।

प्रश्न 5
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 28)
मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गृञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 5
उत्तर:
(i) इदम् चित्रं शाकहाटस्य अस्ति।
(ii) अत्र शाकविक्रेतारः आलूकम्, पलाण्डुः गृञ्जनम्, कदली इत्यादयः विक्रीणन्ति।
(iii) एका महिला आपणिकं आलूकस्य मूल्यं पृच्छति।
(iv) एकः पुरुषः बालिकायै एकं स्यूतं यच्छति।
(v) शाकविक्रेतारः शाकान् क्रेतुम् जनान् अकारयन्ति।

प्रश्न 6.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 29)
मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 6
उत्तर:
(i) अस्मिन् चित्रे धर्मक्षेत्रस्य कुरुक्षेत्रस्य दृश्यम् दृश्यते।
(ii) युद्धसमये स्वपरिजनान् वीक्ष्य अर्जुनः मोहग्रस्तः अभवत्।
(iii) तदा श्रीकृष्णः अर्जुनाय गीतायाः उपदेशान् अयच्छत्।
(iv) प्रेरितः अर्जुनः युद्धाय सन्नद्धः अभवत्।
(v) गीतायाः उपदेशाः संसारस्य कल्याणार्थं सन्ति।

प्रश्न 7
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 30)
मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम्
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 7
उत्तर:
(i) इदम् चित्रम् ‘ईद’- उत्सवस्य अस्ति।
(ii) मुस्लिमधर्मावलम्बिनः उपासनागृहम् गच्छन्ति।
(iii) अस्मिन् दिने ते नूतनानि वस्त्राणि धारयन्ति।
(iv) सर्वे ‘सेवई’ इति मिष्टान्नम् खादन्ति वर्धापनानि च यच्छन्ति।
(v) इमम् उत्सवं सर्वे भारतीयाः धार्मिकसौहार्द्रण मानयन्ति।

प्रश्न 8.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 31)
मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 8
उत्तर:
(i) इदम् चित्रम् ‘क्रिशमश’ इति उत्सवस्य अस्ति।
(ii) अयम् उत्सवः दिसम्बरमासस्य पञ्चविंशत्याम् तारिकायाम् मान्यते।
(iii) जनाः ईसामसीहस्य जन्मदिवसे केक इत्याख्यं मिष्टान्नम् खादन्ति।
(iv) सर्वे जनाः नूतनवस्त्राणि धारयित्वा गिरिजागृहं गच्छन्ति।
(v) सान्ताक्लाजः बालकेभ्यः उपहारान् यच्छन्ति।

प्रश्न 9
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 32)
मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 9
उत्तर:
(i) इदम् चित्रम् चलचित्रभवनस्य अस्ति।
(ii) जनाः चिकिटम् क्रीत्वा चलचित्रं पश्यन्ति।
(iii) मध्यान्तरे जनाः खाद्यसामग्रीम् अपि खादन्ति।
(iv) अत्र विशाल जनसम्मर्दः अस्ति।
(v) जनाः मनोरञ्जनाय अत्र आगच्छन्ति।

प्रश्न 10.
अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत (पृष्ठ 33)
मञ्जूषा – भारतद्वारम्, सैनिकाः, गणतंत्रदिवसः, पथसंचलनम्, ध्वजोत्तोलनम्, भवति, राष्ट्रियपर्व, अवकाशः, जनसम्मर्द, सैनिकाः
Abhyasvan Bhav Sanskrit Class 9 Solutions Chapter 3 चित्रवर्णनम् 10
उत्तर:
(i) इदम् चित्रम् गणतन्त्रदिवसस्य अस्ति।
(ii) ‘गणतन्त्रदिवसः’ भारतीयानाम् राष्ट्रियपर्व अस्ति।
(iii) अस्मिन् दिवसे ध्वजोत्तोलनम् भवति।
(iv) भारतद्वारे सैनिकाः पथसंचलनम् कुर्वन्ति।
(v) दिल्लीनगरे तु अयम् दिवसः महता उल्लासेन मान्यते।

पूर्वपरीक्षाण-चित्रवर्णनम्

प्रश्न 1.
चित्रं दृष्ट्वा मञ्जूषा-सहायतया चित्रस्य वर्णनम् पञ्च संस्कृत वाक्येषु लिखित [CBSE 2018]
मञ्जूषा – सूर्योदयः, गृहे, जले, पर्वताः, मत्स्याः , अस्ति, तरन्ति, वातावरणं, रविकिरणाः, वृक्षाः, इदं, सन्ति, चित्रम्, मनोहरं।
उत्तर:
(क) इदम् चित्रम् सूर्योदयस्य अस्ति।
(ख) सर्वत्र रविकिरणाः प्रसरन्ति।
(ग) उन्नताः पर्वताः वृक्षाः च सन्ति।
(घ) तडागस्य जले मत्स्याः तरन्ति।
(ङ) अत्र मनोहरं वातावरणं अस्ति।

प्रश्न 2
चित्रं दृष्ट्वा मञ्जूषा-सहायतया चित्रस्य वर्णनम् पञ्च संस्कृत वाक्येषु लिखित [CBSE 2015]
मञ्जषा – चलभाषित्रयन्त्रम् (मोबाइलफोन), मोटरसाइकिलयानेन, दुरुपयोगः, घातकः, दुर्घटना, मार्गे, यात्रायां, सम्भाविता, नियमस्य, सहसा, उल्लंघनम्, दण्डनीयः।
उत्तर:
(क) अस्मिन् चित्रे एकः युवक: मोटरसाइकिलयानं चालयति।
(ख) चालकः चलभाषितयन्त्रेण वार्तालापं करोति।
(ग) यात्रायाम् चलभाषितयन्त्रस्य दुरुपयोगः घातकः भवति।
(घ) मार्गे सहसा दुर्घटना संभाविता भवति।
(ङ) नियमस्य उल्लंघनम् दण्डनीयः अस्ति।

प्रश्न 3.
चित्रम् आधृत्य पदमञ्जूषासहायतया पञ्चवाक्यानि रचयत। [CBSE – 2017]
मञ्जूषा- सूर्योदयस्य, पर्णकुटीरं, नारिकेलवृक्षौ, जलपोतं, खगाः, गगने, तरन्ति, जले, मेघाः, रमणीयम्।
उत्तर:
(क) एतत् सूर्योदयस्य दृश्यम् अस्ति।
(ख) गगने खगाः उत्पतन्ति।
(ग) अत्र रमणीयं पर्णकटीरं अस्ति।
(घ) नदीतीरे द्वौ नारिकेलवृक्षौ स्तः।
(ङ) नदीजले जलपोताः तरन्ति।

प्रश्न 4.
मञ्जूषापद सहायतया अधोलिखितं चित्रं पञ्चसंस्कृतवाक्येषु वर्णयत [CBSE 2017]
मञ्जूषा – उपवनस्य, महिलाः, बालकाः, क्रीडन्ति, पुष्पाणि, विकसन्ति, वृक्षैः, शुद्धम्, भवति भ्रमन्ति।
उत्तर:
(क) एतत् उपवनस्य चित्रम् अस्ति।
(ख) उपवने सुन्दराणि पुष्पाणि विकसन्ति।
(ग) प्रसन्नाः बालकाः क्रीडन्ति।
(घ) महिलाः उपवने भ्रमन्ति।
(ङ) वृक्षैः पवनः शुद्धः स्वच्छः च भवति।

प्रश्न 5.
मञ्जूषायां प्रदत्तशब्दानां सहायतया चित्रं दृष्ट्वा पञ्च वाक्यानि संस्कृतेन लिखत। [CBSE 2016]
मञ्जूषा – मत्स्याः,पुष्पयोः, पयोदाः, दीव्यति, पत्राणि, सरसि, कम्पेते, खगौ, बकः, भ्रमराः, मण्डूकः, वर्षन्ति, सर्वत्र, जलम्, कुक्कुटः, वृषभः, पुष्पाणि।
उत्तर:
(क) एतत् वर्षाकालस्य चित्रम् अस्ति।
(ख) पयोदाः तीव्रतया वर्षन्ति।
(ग) सरसि बकः, मण्डूकः मत्स्याः च दृश्यन्ते।
(घ) पुष्पयोः भ्रमराः गुञ्जन्ति
(ङ) सरस्तीरे वृषभः अपि तिष्ठति।

 

 

<!–

–>