Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः

अभ्यासः (पृष्ठ 40)

प्रश्न 1.
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेदं वा कृत्वा लिखत

(i) वानराः सर्वत्र वृक्षे + अपि वृक्षेऽपि कूर्दन्ति।
(ii) के + अत्र केऽत्र विद्यालयम् आगत्य कक्षां न आगताः।
(iii) हे शिशोऽत्र शिशो + अत्र आगत्य उपविश।
(iv) ते पठन्ति, तावपि तौ + अपि पठतः।
(v) यथा + उचितं यथोचितं कार्यं करणीयम्।
(vi) एतत् पुस्तकं तु तवैवास्ति तव + एव + अस्ति।
(vii) साधूपरि साधु + उपरि गच्छतः।।
(viii) कवि + इन्द्रः कवीन्द्रः नवीनां कवितां श्रावयति।
(ix) कस्मिन्नपि अत्याचारः अति + आचारः तु न करणीयः।
(x) भानो + ए भानवे जलार्पणं करणीयम्।

व्यञ्जन सन्धिः 

प्रश्न 1.
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेद वा कुरुत
(क) चलत् + अनिशम् = चलदनिशम् एव उन्नतिं करोति।
(i) एतस्मादेव – एतस्मात् + एव पाठात् त्वं पठ।
(ii) जगत् + ईशः = जगदीशः सर्वत्र विद्यमानः।
(iii) यस्य शब्दस्य अन्ते स्वरः सः शब्दः अजन्तः = अच् + अन्तः कथ्यते।
(iv) शब्दरूपः सुप् + अन्तः = सुबन्तः कथ्यते, धातुरूपश्च तिङन्तः।

(ख) अस्मात् + नगरात् = अस्मान्नगरात् ग्रामः अतिदूरम्।
(i) सम्यक् + नेता = सम्यग्नेता एव राष्ट्रोन्नत्यै प्रयतते।
(ii) किन्नु = किम् + नु खल्विदं लिखितम्।
(iii) सः प्रत्यक् + आत्मा = प्रत्यगात्मा भूत्वा परोपकारं करोति।
(iv) दिङ्नागः = दिक् + नागः ‘कुन्दमाला’ इत्यस्य लेखकः।
(v) वर्षस्य षण्मासाः = षट् + मासाः व्यतीताः।

(ग) सः कदाचित् ध्यानेन शृणोति कदाचित् + च = कदाचितच्च न।
(i) शरत् + चन्द्रः = शरच्चन्द्रः मम मित्रस्य नाम।
(ii) मनुष्यः ज्ञानेन सफलं कुर्याज्जीवितम् = कुर्यात् + जीवितम्।
(iii) मनस् + चञ्चलम् = मनश्चञ्चलम् हि भवति।
(iv) हरिश्शेते = हरिः + शेते वैकुण्ठे।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 1

(घ) धनुस् + टङ्कारः = धनुष्टङ्कारः तु युद्धस्य संकेतः।
(i) प्रथमपंक्त्याः बालस् + षष्ठः = बालष्षष्ठः पाठं पठेत्।
(ii) रामायणं वाल्मीकिना लिखितम्, तट्टीका = तत् + टीका च केन लिखिता?
(iii) मह्यम् पक्षिणाम् उत् + डयनम् = उड्डयनम् अतीव रोचते।
(iv) टीकां तु लेखकष्टीकते। = लेखकस् + टीकते।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 2

(ङ) अतिथेः सद् + कारः = सत्कारः करणीयः।
(i) परिश्रमी छात्रः एव परीक्षायां सफलतां लभ् + स्यते = लप्स्यते।
(ii) दिक्पालः = दिक् + पालः कः भवति?

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 3

(च) अ. हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
(i) अहम् + पुनः = अहं पुनः पाठं पठिष्यामि।
(ii) अपूर्वं खलु = अपूर्वम् + खलु आसीत् नाटके नायकस्य अभिनयम्।
(iii) त्वं माम् = त्वम् + माम् आकारयसि किम्?
(iv) श्रेष्ठम् + कर्म = श्रेष्ठ कर्म एव कर्तव्यम्।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 4

(छ) आ, अति सम् + चयः = सञ्चयः न कर्तव्यः।
(i) शीलकाले शैत्यं कम्पनम् + च = शैत्यङ्कम्पनम् अप्यनुभूयते।
(ii) शीतकाले रात्रौ सञ्चरणम् = सम् + चरणम् दुष्करम्।
(iii) भुजनगरम् + तु = भुजनगरन्तु गुजरातराज्ये अस्ति।
(iv) त्वं किमर्थं कुम् + ठितः = कुण्ठितः असि?
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 9

विसर्ग-सन्धिः

प्रश्न 1.
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेद वा कुरुत
(क) हे मित्र! नमः + ते = नमस्ते।
(i) शत्रोः अपि शिरः + छेदः = शिरश्छेदः न करणीयः।
(ii) कठिना परिस्थितिः दारुणः + च = दारुणश्च कालः।
(ii) तुरः + तुरङ्गः = तुरस्तुरङ्गैः सह धावन्ति।
(iv) धनुष्टङ्कारः = धनुः + टङ्कारः श्रूयते।
(v) सः कठिन तपस्तेपे = तपः + तेपे।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 6

(ख) रामः वनमगच्छत् लक्ष्मणः + अपि = लक्ष्मणोऽपि तेन सह अगच्छत्।
(i) निर्धनः + जनः = निर्धनो जनः धनाभावे सदा दु:खितः भवति।
(ii) चौरः + अयम् = चौरोऽयम् मम स्यूतं चोरितवान्।
(iii) एकस्मिन् वने व्याघ्रः + नष्टः = व्याघ्रोनष्टः अभवत्।
(iv) पण्डितो जनः = पण्डितः + जनः विद्वान् भवति।
(v) सः पठति ततोऽसौ = ततः + असौ लिखति।
(vi) तस्य मनोरथः = मनः + रथः सिध्यति।

(ग) वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 7
(i) वसन्ते प्रकृतिः + एव = प्रकृतिरेव मनोहारिणी।
(ii) कन्या पितु: + गृहम् = पितुर्गृहम् त्यक्त्वा पतिगृहं गच्छति।
(iii) नाविकः = नौ + इक: नौकां चालयति।
(iv) नाटककारः कविरपि = कविः + अपि च काव्यं कुरुतः।
(v) अहं पदातिरेव = पदाति: + एव विद्यालयम् आगच्छामि।
Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 6 सन्धिः 8

(घ) ध्यानेन न पठसि अतः + एव = अत एव उत्तमाकान् न प्राप्नोषि।
(i) आकाशे = कपोताः + उत्पतन्ति कपोता उत्पतन्ति।।
(ii) अर्जुनः + उवाच = अर्जुन उवाच अहं युद्धं न करिष्यामि।
(iii) विद्यालयं बालका आगच्छन्ति बालकाः + आगच्छन्ति पठन्ति च।
(iv) बसयानेन स गच्छति = . सः + गच्छति विद्यालयम्।
(v) एषः + आगच्छति = एष आगच्छति कार्यं करोति पठति च।

अनुनासिकसन्धिः 

प्रश्न 1.
अधोलिखितानि वाक्यानि ध्यानेन पठत
(क) एतन्न शोभनीयम्। = एतत् + न
(i) तन्न उचितम्। = तत् + न
(ii) वाङ्मयं तपः। = वाक् + मयं
(iii) तन्मयो भूत्वा कार्यं कुरु। = तत् + मयः
(iv) एतन्मुरारिः अस्ति। = एतत् + मुरारिः
(v) तन्नाम किमस्ति। = तत् + नाम

उपरि लिखितानि सर्वाणि उदाहरणानि अनुनासिकसन्धेः सन्ति। (पृष्ठ 45)
अनुनासिकसन्धौ पूर्वपदस्य अन्तिमः वर्णः यदि वर्गस्य कोऽपि वर्णः भवति, उत्तरपदस्य प्रथमः वर्णः यदि अनुनासिकवर्णः भवति तदा पूर्वपदस्य अन्तिमवर्णः स्ववर्गस्य पञ्चमवणे परिवर्तितः भवति। यथा
तन्नाम – तत् (त्) + नाम ।
वर्गस्य प्रथमः वर्णः + वर्णस्य अन्तिमः वर्णः
तदा त् वर्णः स्ववर्गस्य अन्तिमे ‘न्’ इति वर्णे परिवर्तितः भवति।
एते सर्वे वर्णाः अनुनासिकवर्णाः सन्ति।
यथा-ङ्, ञ्, ण, न्, म्

 अभ्यासः (पृष्ठ 46 – 47)

प्रश्न 1.
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत
(i) हे ईश्वर! सन्मतिं यच्छ। = सत् + मतिं
(ii) हे छात्राः! सत्+मार्गे चलत। = सन्मार्गे
(iii) प्रलयकाले सर्वत्र अम्मयं भवति। = अप् + मयं
(iv) जगन्नाथः सर्वान् रक्षति। = जगत् + नाथः
(v) तन्मात्रम् एव खाद। = तत् + मात्रम्
(vi) कक्षायां षट्+नवतिः छात्राः सन्ति। = षण्णवतिः
(vii) सा जगत्+माता इति रूपेण प्रसिद्धा अस्ति। = जगद्माता
(vii) मम सन्मुखे तिष्ठ। = सत् + मुखे
(ix) दिक्+नागः सर्वान् रक्षति। = दिङ्नागः

तुक् आगम – सन्धिः

प्रश्न 2.
अधोलिखितानां सन्धिं सन्धिविच्छेद वा कुरुत
(i) शोधच्छात्राः = शोध + छात्राः
(ii) विच्छेदः = वि + छेदः
(iii) अनु+छेदः = अनुच्छेदः
(iv) परि+छेदः = परिच्छेदः
(v) लक्ष्मीच्छाया = लक्ष्मी + छाया
(vi) वृक्ष+छाया = वृक्षच्छाया
(vii) तव+छवि: = तवच्छविः
(vii) वृक्षच्छेदनम् = वृक्ष + छेदनम्
(ix) छुरिका+छिन्नः = छुरिकाच्छिन्नः
(x) शब्दच्छेदः = शब्द + छेदः

<!–

–>