Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम् Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

अभ्यासः (पृष्ठ 86-87)

प्रश्न 1.
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत

(i) बालकः पायसं खादति।
उत्तर:
बालकेन पायसः खाद्यते।

(ii) अहं फलं खादामि।
उत्तर:
मया फलं खाद्यते।

(ii) त्वं किं शृणोषि?
उत्तर:
त्वया किं श्रूयते?

(iv) आवां चित्राणि पश्यावः।
उत्तर:
आवाभ्याम् चित्राणि दृश्यन्ते।

(v) वयं पाठं स्मरामः।
उत्तर:
अस्माभिः पाठः स्मर्यते।

(vi) बालकौ धावतः।
उत्तर:
बालकाभ्याम् धाव्यते।

(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
उत्तर:
कुक्कुरैः इतस्ततः भ्रम्यते।

(viii) गजः शनैः शनैः चलति।
उत्तर:
गजेन शनैः शनैः चल्यतेः।

(ix) वानरः कूर्दति।
उत्तर:
वानरेन कूद्यते।

(x) अहं शाटिकां क्रीणामि।
उत्तर:
मया शाटिका क्रीयते।

प्रश्न 2.
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत

(i) श्रमिकः भारं वहति।
उत्तर:
श्रमिकेण भारः उह्यते।

(ii) सः पाषाणं त्रोटयति।
उत्तर:
तेन पाषाणं त्रोट्यते।

(iii) सा गीतं गायति।
उत्तर:
तया गीतं गीयते।

(iv) माता रोटिकां पचति।
उत्तर:
मात्रा रोटिका पच्यते।

(v) पिता फलानि आनयति।
उत्तर:
पित्रा फलानि आनीयन्ते।

(vi) सेवकः सेवां करोति।
उत्तर:
सेवकेन सेवा क्रियते।

(vii) चिकित्सकः उपचारं करोति।
उत्तर:
चिकित्सकेन उपचारः क्रियते।

(viii) नीलिमा पाठं स्मरति।
उत्तर:
नीलिमया पाठः स्मर्यते।

(ix) अहं गृहं गच्छामि।
उत्तर:
मया गृहं गम्यते।

(x) आवां लेखान् लिखावः।
उत्तर:
आवाभ्यां लेखाः लिख्यन्ते।

प्रश्न 3.
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत

(i) अहं जलं पिबामि।
उत्तर:
मया जलं पीयते।

(ii) आवां विद्यालयं गच्छावः
उत्तर:
आवाभ्यां विद्यालयः गम्यते।

(iii) वयं ग्रामं गच्छामः।
उत्तर:
अस्माभिः ग्रामः गम्यते।

(iv) त्वं फलानि खादसि।
उत्तर:
त्वया फलानि खाद्यन्ते।

(v) छात्रः अध्ययनं करोति।
उत्तर:
छात्रेण अध्ययनं क्रियते।

(vi) अहं श्रान्तः भवामि।
उत्तर:
मया श्रान्तः भूयते।

(vii) बालकः क्रीडति।।
उत्तर:
बालकेन क्रीड्यते।

(vii) शिष्यः गुरुं सेवते।
उत्तर:
शिष्येण गुरुः सेव्यते।

(ix) पाचकः भोजनं पचति।
उत्तर:
पाचकेन भोजनं पच्यते।

(x) धावकः धावति।
उत्तर:
धावकेन धाव्यते।

<!–

–>