Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

Students can easily access the NCERT Solutions for Class 10 Sanskrit Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय: Questions and Answers which include deep explanations provided by our experts.

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय:

अभ्यासः (पृष्ठ 82)

1. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत
उदाहरणम् द्वितलीयरेलवाहनं ……………….. (10:15) वादने जयपुरं प्राप्नोति।
द्वितलीयरेलवाहनं सपाददशवादने जयपुरं प्राप्नोति।
(i) पुरुषोत्तम-एक्सप्रेस इति रेलयानं सार्धनव (9:30) वादने पुरीतः प्रस्थानं करोति।
(ii) चेतक-एक्सप्रेस इति रेलयानं पादोनपञ्च (4:45) वादने दिल्लीम् आगच्छति।
(iii) हावड़ा-एक्सप्रेस एकादश (11:00) वादने हावड़ास्थानकं प्राप्नोति।
(iv) रेलयानमेकं सपादाष्ट (8:15) वादने उत्तराञ्चलं प्रति गच्छति।

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय 1

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 10 समय 2

2. अधोलिखितवाक्येषु उदाहरणानुसारं समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत
उदाहरणाम्
माता प्रातः पञ्च (5:00) वादने उत्तिष्ठति।
माता प्रातः पञ्चवादने उत्तिष्ठति।
(i) राहुल: प्रातभ्रमणाय सपादषड् (6:15) वादने उद्यानं गच्छति।
(ii) मल्लिका सार्धसप्त (7:30) वादने प्रातराशं करोति।
(iii) अनन्या पादोनषड् (5:45) वादने क्रीडति।
(iv) सर्वे दश (10:00) वादने शयनं कुर्वन्ति।

3. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत(पृष्ठ 83)
उदाहरणम्
प्रातः सप्त (7:00) वादनतः पादोनाष्ट (7:45) वादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
प्रातः सप्तवादनतः पादोनाष्टवादनपर्यन्तं विद्यालये प्रार्थनासभा भवति।
(i) सपादाष्ट (8:15) वादनतः नव (9:00) वादनपर्यन्तं विज्ञानविषयस्य कालांशः भवति।
(ii) वयं नव (9:00) वादनतः पादोनदश (9:45) वादनपर्यन्तं गणितविषयं पठामः।
(iii) पादोनत्रि (2:45) वादनतः सार्धत्रि (3:30) वादनपर्यन्तं हिन्दीभाषाकालांशः भवति।
(iv) संस्कृतशिक्षकः सपाददश (10:15) वादने अध्यापयति।

4. अधोलिखितवाक्येषु समयबोधकेषु पदेषु रिक्तस्थानानि पूरयत- ‘
उदाहरणम्
छात्रः पञ्च (5:00) वादने उत्तिष्ठति सपादषड् (6:15) वादने व्यायाम करोति।
छात्रः पञ्चवादने उत्तिष्ठति सपादषड्वादने व्यायामं करोति।
(i) छात्रः सार्धसप्त (7:30) वादने प्रातराशं कृत्वा पादोनदश (9:45) वादने विद्यालयं गच्छति।
(ii) चतुर् (4:00) वादने गृहमागत्य सार्धचर्तु (4:30) वादनपर्यन्तं विश्रामं करोति।।
(iii) पञ्च (5:00) वादने भोजनं कृत्वा सार्धनव (9:30) वादनपर्यन्तम् अध्ययनं करोति।
(iv) रात्रौ पादोनदश (9:45) वादनतः पञ्च (5:00) वादनपर्यन्तं शयनं करोति।

<!–

–>